Original

कूटमुद्गरहस्तस्तु मृत्युस्तं वै समन्वयात् ।हीनप्रतिज्ञमत्रैनं वधिष्यामीति चिन्तयन् ॥ ६६ ॥

Segmented

कूटमुद्गर-हस्तः तु मृत्युः तम् वै समन्वयात् हीन-प्रतिज्ञम् अत्र एनम् वधिष्यामि इति चिन्तयन्

Analysis

Word Lemma Parse
कूटमुद्गर कूटमुद्गर pos=n,comp=y
हस्तः हस्त pos=n,g=m,c=1,n=s
तु तु pos=i
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
वै वै pos=i
समन्वयात् समनुया pos=v,p=3,n=s,l=lun
हीन हा pos=va,comp=y,f=part
प्रतिज्ञम् प्रतिज्ञा pos=n,g=m,c=2,n=s
अत्र अत्र pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
वधिष्यामि वध् pos=v,p=1,n=s,l=lrt
इति इति pos=i
चिन्तयन् चिन्तय् pos=va,g=m,c=1,n=s,f=part