Original

अनेन विधिना सेयं मामर्चति शुभानना ।अनुरूपं यदत्राद्य तद्भवान्वक्तुमर्हति ॥ ६५ ॥

Segmented

अनेन विधिना सा इयम् माम् अर्चति शुभ-आनना अनुरूपम् यद् अत्र अद्य तद् भवान् वक्तुम् अर्हति

Analysis

Word Lemma Parse
अनेन इदम् pos=n,g=m,c=3,n=s
विधिना विधि pos=n,g=m,c=3,n=s
सा तद् pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
अर्चति अर्च् pos=v,p=3,n=s,l=lat
शुभ शुभ pos=a,comp=y
आनना आनन pos=n,g=f,c=1,n=s
अनुरूपम् अनुरूप pos=a,g=n,c=1,n=s
यद् यद् pos=n,g=n,c=1,n=s
अत्र अत्र pos=i
अद्य अद्य pos=i
तद् तद् pos=n,g=n,c=2,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
वक्तुम् वच् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat