Original

अनया छन्द्यमानोऽहं भार्यया तव सत्तम ।तैस्तैरतिथिसत्कारैरार्जवेऽस्या दृढं मनः ॥ ६४ ॥

Segmented

अनया छन्द्यमानो ऽहम् भार्यया तव सत्तम तैः तैः अतिथि-सत्कारैः आर्जवे ऽस्या दृढम् मनः

Analysis

Word Lemma Parse
अनया इदम् pos=n,g=f,c=3,n=s
छन्द्यमानो छन्द् pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
भार्यया भार्या pos=n,g=f,c=3,n=s
तव त्वद् pos=n,g=,c=6,n=s
सत्तम सत्तम pos=a,g=m,c=8,n=s
तैः तद् pos=n,g=m,c=3,n=p
तैः तद् pos=n,g=m,c=3,n=p
अतिथि अतिथि pos=n,comp=y
सत्कारैः सत्कार pos=n,g=m,c=3,n=p
आर्जवे आर्जव pos=n,g=n,c=7,n=s
ऽस्या इदम् pos=n,g=f,c=6,n=s
दृढम् दृढ pos=a,g=n,c=1,n=s
मनः मनस् pos=n,g=n,c=1,n=s