Original

उटजस्थस्तु तं विप्रः प्रत्युवाच सुदर्शनम् ।अतिथिं विद्धि संप्राप्तं पावके ब्राह्मणं च माम् ॥ ६३ ॥

Segmented

उटज-स्थः तु तम् विप्रः प्रत्युवाच सुदर्शनम् अतिथिम् विद्धि सम्प्राप्तम् पावके ब्राह्मणम् च माम्

Analysis

Word Lemma Parse
उटज उटज pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
विप्रः विप्र pos=n,g=m,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
सुदर्शनम् सुदर्शन pos=n,g=m,c=2,n=s
अतिथिम् अतिथि pos=n,g=m,c=2,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
सम्प्राप्तम् सम्प्राप् pos=va,g=m,c=2,n=s,f=part
पावके पावकि pos=n,g=m,c=8,n=s
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
pos=i
माम् मद् pos=n,g=,c=2,n=s