Original

पतिव्रता सत्यशीला नित्यं चैवार्जवे रता ।कथं न प्रत्युदेत्यद्य स्मयमाना यथा पुरा ॥ ६२ ॥

Segmented

पतिव्रता सत्य-शीला नित्यम् च एव आर्जवे रता कथम् न प्रत्युदेति अद्य स्मयमाना यथा पुरा

Analysis

Word Lemma Parse
पतिव्रता पतिव्रता pos=n,g=f,c=1,n=s
सत्य सत्य pos=n,comp=y
शीला शील pos=n,g=f,c=1,n=s
नित्यम् नित्यम् pos=i
pos=i
एव एव pos=i
आर्जवे आर्जव pos=n,g=n,c=7,n=s
रता रम् pos=va,g=f,c=1,n=s,f=part
कथम् कथम् pos=i
pos=i
प्रत्युदेति प्रत्युदि pos=v,p=3,n=s,l=lat
अद्य अद्य pos=i
स्मयमाना स्मि pos=va,g=f,c=1,n=s,f=part
यथा यथा pos=i
पुरा पुरा pos=i