Original

उच्छिष्टास्मीति मन्वाना लज्जिता भर्तुरेव च ।तूष्णींभूताभवत्साध्वी न चोवाचाथ किंचन ॥ ६० ॥

Segmented

उच्छिष्टा अस्मि इति मन्वाना लज्जिता भर्तुः एव च तूष्णींभूता अभवत् साध्वी न च उवाच अथ किंचन

Analysis

Word Lemma Parse
उच्छिष्टा उच्छिष् pos=va,g=f,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
इति इति pos=i
मन्वाना मन् pos=va,g=f,c=1,n=s,f=part
लज्जिता लज्ज् pos=va,g=f,c=1,n=s,f=part
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
एव एव pos=i
pos=i
तूष्णींभूता तूष्णींभूत pos=a,g=f,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
साध्वी साध्वी pos=n,g=f,c=1,n=s
pos=i
pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
किंचन कश्चन pos=n,g=n,c=2,n=s