Original

दशमस्तस्य पुत्रस्तु दशाश्वो नाम भारत ।माहिष्मत्यामभूद्राजा धर्मात्मा सत्यविक्रमः ॥ ६ ॥

Segmented

दशमः तस्य पुत्रः तु दशाश्वो नाम भारत माहिष्मत्याम् अभूद् राजा धर्म-आत्मा सत्य-विक्रमः

Analysis

Word Lemma Parse
दशमः दशम pos=a,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
तु तु pos=i
दशाश्वो दशाश्व pos=n,g=m,c=1,n=s
नाम नाम pos=i
भारत भारत pos=n,g=m,c=8,n=s
माहिष्मत्याम् माहिष्मती pos=n,g=f,c=7,n=s
अभूद् भू pos=v,p=3,n=s,l=lun
राजा राजन् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s