Original

तस्मै प्रतिवचः सा तु भर्त्रे न प्रददौ तदा ।कराभ्यां तेन विप्रेण स्पृष्टा भर्तृव्रता सती ॥ ५९ ॥

Segmented

तस्मै प्रतिवचः सा तु भर्त्रे न प्रददौ तदा कराभ्याम् तेन विप्रेण स्पृष्टा भर्तृ-व्रता सती

Analysis

Word Lemma Parse
तस्मै तद् pos=n,g=m,c=4,n=s
प्रतिवचः प्रतिवचस् pos=n,g=n,c=2,n=s
सा तद् pos=n,g=f,c=1,n=s
तु तु pos=i
भर्त्रे भर्तृ pos=n,g=m,c=4,n=s
pos=i
प्रददौ प्रदा pos=v,p=3,n=s,l=lit
तदा तदा pos=i
कराभ्याम् कर pos=n,g=m,c=3,n=d
तेन तद् pos=n,g=m,c=3,n=s
विप्रेण विप्र pos=n,g=m,c=3,n=s
स्पृष्टा स्पृश् pos=va,g=f,c=1,n=s,f=part
भर्तृ भर्तृ pos=n,comp=y
व्रता व्रत pos=n,g=f,c=1,n=s
सती सती pos=n,g=f,c=1,n=s