Original

ततस्त्वाश्रममागम्य स पावकसुतस्तदा ।तामाजुहावौघवतीं क्वासि यातेति चासकृत् ॥ ५८ ॥

Segmented

ततस् तु आश्रमम् आगम्य स पावकसुतः तदा ताम् आजुहाव ओघवतीम् क्व असि याता इति च असकृत्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
आगम्य आगम् pos=vi
तद् pos=n,g=m,c=1,n=s
पावकसुतः पावकसुत pos=n,g=m,c=1,n=s
तदा तदा pos=i
ताम् तद् pos=n,g=f,c=2,n=s
आजुहाव आह्वा pos=v,p=3,n=s,l=lit
ओघवतीम् ओघवती pos=n,g=f,c=2,n=s
क्व क्व pos=i
असि अस् pos=v,p=2,n=s,l=lat
याता या pos=va,g=f,c=1,n=s,f=part
इति इति pos=i
pos=i
असकृत् असकृत् pos=i