Original

अथेध्मान्समुपादाय स पावकिरुपागमत् ।मृत्युना रौद्रभावेन नित्यं बन्धुरिवान्वितः ॥ ५७ ॥

Segmented

अथ इध्मान् समुपादाय स पावकिः उपागमत् मृत्युना रौद्र-भावेन नित्यम् बन्धुः इव अन्वितः

Analysis

Word Lemma Parse
अथ अथ pos=i
इध्मान् इध्म pos=n,g=m,c=2,n=p
समुपादाय समुपादा pos=vi
तद् pos=n,g=m,c=1,n=s
पावकिः पावकि pos=n,g=m,c=1,n=s
उपागमत् उपगम् pos=v,p=3,n=s,l=lun
मृत्युना मृत्यु pos=n,g=m,c=3,n=s
रौद्र रौद्र pos=a,comp=y
भावेन भाव pos=n,g=m,c=3,n=s
नित्यम् नित्यम् pos=i
बन्धुः बन्धु pos=n,g=m,c=1,n=s
इव इव pos=i
अन्वितः अन्वित pos=a,g=m,c=1,n=s