Original

ततो रहः स विप्रर्षिः सा चैवोपविवेश ह ।संस्मृत्य भर्तुर्वचनं गृहस्थाश्रमकाङ्क्षिणः ॥ ५६ ॥

Segmented

ततो रहः स विप्रर्षिः सा च एव उपविवेश ह संस्मृत्य भर्तुः वचनम् गृहस्थ-आश्रम-काङ्क्षिणः

Analysis

Word Lemma Parse
ततो ततस् pos=i
रहः रहस् pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
विप्रर्षिः विप्रर्षि pos=n,g=m,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
उपविवेश उपविश् pos=v,p=3,n=s,l=lit
pos=i
संस्मृत्य संस्मृ pos=vi
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
गृहस्थ गृहस्थ pos=n,comp=y
आश्रम आश्रम pos=n,comp=y
काङ्क्षिणः काङ्क्षिन् pos=a,g=m,c=6,n=s