Original

सा तु राजसुता स्मृत्वा भर्तुर्वचनमादितः ।तथेति लज्जमाना सा तमुवाच द्विजर्षभम् ॥ ५५ ॥

Segmented

सा तु राज-सुता स्मृत्वा भर्तुः वचनम् आदितः तथा इति लज्जमाना सा तम् उवाच द्विजर्षभम्

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
तु तु pos=i
राज राजन् pos=n,comp=y
सुता सुता pos=n,g=f,c=1,n=s
स्मृत्वा स्मृ pos=vi
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
आदितः आदितस् pos=i
तथा तथा pos=i
इति इति pos=i
लज्जमाना लज्ज् pos=va,g=f,c=1,n=s,f=part
सा तद् pos=n,g=f,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
द्विजर्षभम् द्विजर्षभ pos=n,g=m,c=2,n=s