Original

तथा संछन्द्यमानोऽन्यैरीप्सितैर्नृपकन्यया ।नान्यमात्मप्रदानात्स तस्या वव्रे वरं द्विजः ॥ ५४ ॥

Segmented

तथा संछन्द्यमानो ऽन्यैः ईप्सितैः नृप-कन्यया न अन्यम् आत्म-प्रदानात् स तस्या वव्रे वरम् द्विजः

Analysis

Word Lemma Parse
तथा तथा pos=i
संछन्द्यमानो संछन्दय् pos=va,g=m,c=1,n=s,f=part
ऽन्यैः अन्य pos=n,g=n,c=3,n=p
ईप्सितैः ईप्सित pos=n,g=n,c=3,n=p
नृप नृप pos=n,comp=y
कन्यया कन्या pos=n,g=f,c=3,n=s
pos=i
अन्यम् अन्य pos=n,g=m,c=2,n=s
आत्म आत्मन् pos=n,comp=y
प्रदानात् प्रदान pos=n,g=n,c=5,n=s
तद् pos=n,g=m,c=1,n=s
तस्या तद् pos=n,g=f,c=6,n=s
वव्रे वृ pos=v,p=3,n=s,l=lit
वरम् वर pos=n,g=m,c=2,n=s
द्विजः द्विज pos=n,g=m,c=1,n=s