Original

तामब्रवीत्ततो विप्रो राजपुत्रीं सुदर्शनाम् ।त्वया ममार्थः कल्याणि निर्विशङ्के तदाचर ॥ ५२ ॥

Segmented

ताम् अब्रवीत् ततो विप्रो राज-पुत्रीम् सुदर्शनाम् त्वया मे अर्थः कल्याणि निर्विशङ्के तद् आचर

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
ततो ततस् pos=i
विप्रो विप्र pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
पुत्रीम् पुत्री pos=n,g=f,c=2,n=s
सुदर्शनाम् सुदर्शना pos=n,g=f,c=2,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
मे मद् pos=n,g=,c=6,n=s
अर्थः अर्थ pos=n,g=m,c=1,n=s
कल्याणि कल्याण pos=a,g=f,c=8,n=s
निर्विशङ्के निर्विशङ्क pos=a,g=f,c=8,n=s
तद् तद् pos=n,g=n,c=2,n=s
आचर आचर् pos=v,p=2,n=s,l=lot