Original

आसनं चैव पाद्यं च तस्मै दत्त्वा द्विजातये ।प्रोवाचौघवती विप्रं केनार्थः किं ददामि ते ॥ ५१ ॥

Segmented

आसनम् च एव पाद्यम् च तस्मै दत्त्वा द्विजातये प्रोवाच ओघवती विप्रम् केन अर्थः किम् ददामि ते

Analysis

Word Lemma Parse
आसनम् आसन pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
पाद्यम् पाद्य pos=n,g=n,c=2,n=s
pos=i
तस्मै तद् pos=n,g=m,c=4,n=s
दत्त्वा दा pos=vi
द्विजातये द्विजाति pos=n,g=m,c=4,n=s
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
ओघवती ओघवती pos=n,g=f,c=1,n=s
विप्रम् विप्र pos=n,g=m,c=2,n=s
केन pos=n,g=m,c=3,n=s
अर्थः अर्थ pos=n,g=m,c=1,n=s
किम् pos=n,g=n,c=2,n=s
ददामि दा pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s