Original

इत्युक्ता तेन विप्रेण राजपुत्री यशस्विनी ।विधिना प्रतिजग्राह वेदोक्तेन विशां पते ॥ ५० ॥

Segmented

इति उक्ता तेन विप्रेण राज-पुत्री यशस्विनी विधिना प्रतिजग्राह वेद-उक्तेन विशाम् पते

Analysis

Word Lemma Parse
इति इति pos=i
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
विप्रेण विप्र pos=n,g=m,c=3,n=s
राज राजन् pos=n,comp=y
पुत्री पुत्री pos=n,g=f,c=1,n=s
यशस्विनी यशस्विन् pos=a,g=f,c=1,n=s
विधिना विधि pos=n,g=m,c=3,n=s
प्रतिजग्राह प्रतिग्रह् pos=v,p=3,n=s,l=lit
वेद वेद pos=n,comp=y
उक्तेन वच् pos=va,g=m,c=3,n=s,f=part
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s