Original

मनोः प्रजापते राजन्निक्ष्वाकुरभवत्सुतः ।तस्य पुत्रशतं जज्ञे नृपतेः सूर्यवर्चसः ॥ ५ ॥

Segmented

मनोः प्रजापते राजन्न् इक्ष्वाकुः अभवत् सुतः तस्य पुत्र-शतम् जज्ञे नृपतेः सूर्य-वर्चस्

Analysis

Word Lemma Parse
मनोः मनु pos=n,g=m,c=6,n=s
प्रजापते प्रजापति pos=n,g=m,c=6,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
इक्ष्वाकुः इक्ष्वाकु pos=n,g=m,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
सुतः सुत pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
पुत्र पुत्र pos=n,comp=y
शतम् शत pos=n,g=n,c=1,n=s
जज्ञे जन् pos=v,p=3,n=s,l=lit
नृपतेः नृपति pos=n,g=m,c=6,n=s
सूर्य सूर्य pos=n,comp=y
वर्चस् वर्चस् pos=n,g=m,c=6,n=s