Original

आतिथ्यं दत्तमिच्छामि त्वयाद्य वरवर्णिनि ।प्रमाणं यदि धर्मस्ते गृहस्थाश्रमसंमतः ॥ ४९ ॥

Segmented

आतिथ्यम् दत्तम् इच्छामि त्वया अद्य वरवर्णिनि प्रमाणम् यदि धर्मः ते गृहस्थ-आश्रम-संमतः

Analysis

Word Lemma Parse
आतिथ्यम् आतिथ्य pos=n,g=n,c=2,n=s
दत्तम् दा pos=va,g=n,c=2,n=s,f=part
इच्छामि इष् pos=v,p=1,n=s,l=lat
त्वया त्वद् pos=n,g=,c=3,n=s
अद्य अद्य pos=i
वरवर्णिनि वरवर्णिनी pos=n,g=f,c=8,n=s
प्रमाणम् प्रमाण pos=n,g=n,c=1,n=s
यदि यदि pos=i
धर्मः धर्म pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
गृहस्थ गृहस्थ pos=n,comp=y
आश्रम आश्रम pos=n,comp=y
संमतः सम्मन् pos=va,g=m,c=1,n=s,f=part