Original

इध्मार्थं तु गते तस्मिन्नग्निपुत्रे सुदर्शने ।अतिथिर्ब्राह्मणः श्रीमांस्तामाहौघवतीं तदा ॥ ४८ ॥

Segmented

इध्म-अर्थम् तु गते तस्मिन्न् अग्नि-पुत्रे सुदर्शने अतिथिः ब्राह्मणः श्रीमान् ताम् आह ओघवतीम् तदा

Analysis

Word Lemma Parse
इध्म इध्म pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
तु तु pos=i
गते गम् pos=va,g=m,c=7,n=s,f=part
तस्मिन्न् तद् pos=n,g=m,c=7,n=s
अग्नि अग्नि pos=n,comp=y
पुत्रे पुत्र pos=n,g=m,c=7,n=s
सुदर्शने सुदर्शन pos=n,g=m,c=7,n=s
अतिथिः अतिथि pos=n,g=m,c=1,n=s
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
ओघवतीम् ओघवती pos=n,g=f,c=2,n=s
तदा तदा pos=i