Original

जिगीषमाणं तु गृहे तदा मृत्युः सुदर्शनम् ।पृष्ठतोऽन्वगमद्राजन्रन्ध्रान्वेषी तदा सदा ॥ ४७ ॥

Segmented

जिगीषमाणम् तु गृहे तदा मृत्युः सुदर्शनम् पृष्ठतो ऽन्वगमद् राजन् रन्ध्र-अन्वेषी तदा सदा

Analysis

Word Lemma Parse
जिगीषमाणम् जिगीष् pos=va,g=m,c=2,n=s,f=part
तु तु pos=i
गृहे गृह pos=n,g=n,c=7,n=s
तदा तदा pos=i
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
सुदर्शनम् सुदर्शन pos=n,g=m,c=2,n=s
पृष्ठतो पृष्ठतस् pos=i
ऽन्वगमद् अनुगम् pos=v,p=3,n=s,l=lun
राजन् राजन् pos=n,g=m,c=8,n=s
रन्ध्र रन्ध्र pos=n,comp=y
अन्वेषी अन्वेषिन् pos=a,g=m,c=1,n=s
तदा तदा pos=i
सदा सदा pos=i