Original

तमब्रवीदोघवती यता मूर्ध्नि कृताञ्जलिः ।न मे त्वद्वचनात्किंचिदकर्तव्यं कथंचन ॥ ४६ ॥

Segmented

तम् अब्रवीद् ओघवती यता मूर्ध्नि कृताञ्जलिः न मे त्वद्-वचनात् किंचिद् अकर्तव्यम् कथंचन

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
ओघवती ओघवती pos=n,g=f,c=1,n=s
यता यम् pos=va,g=f,c=1,n=s,f=part
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
कृताञ्जलिः कृताञ्जलि pos=a,g=f,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
त्वद् त्वद् pos=n,comp=y
वचनात् वचन pos=n,g=n,c=5,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
अकर्तव्यम् अकर्तव्य pos=a,g=n,c=1,n=s
कथंचन कथंचन pos=i