Original

निष्क्रान्ते मयि कल्याणि तथा संनिहितेऽनघे ।नातिथिस्तेऽवमन्तव्यः प्रमाणं यद्यहं तव ॥ ४५ ॥

Segmented

निष्क्रान्ते मयि कल्याणि तथा संनिहिते ऽनघे न अतिथिः ते ऽवमन्तव्यः प्रमाणम् यदि अहम् तव

Analysis

Word Lemma Parse
निष्क्रान्ते निष्क्रम् pos=va,g=m,c=7,n=s,f=part
मयि मद् pos=n,g=,c=7,n=s
कल्याणि कल्याण pos=a,g=f,c=8,n=s
तथा तथा pos=i
संनिहिते संनिधा pos=va,g=m,c=7,n=s,f=part
ऽनघे अनघ pos=a,g=f,c=8,n=s
pos=i
अतिथिः अतिथि pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽवमन्तव्यः अवमन् pos=va,g=m,c=1,n=s,f=krtya
प्रमाणम् प्रमाण pos=n,g=n,c=1,n=s
यदि यदि pos=i
अहम् मद् pos=n,g=,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s