Original

एतद्व्रतं मम सदा हृदि संपरिवर्तते ।गृहस्थानां हि सुश्रोणि नातिथेर्विद्यते परम् ॥ ४३ ॥

Segmented

एतद् व्रतम् मम सदा हृदि सम्परिवर्तते गृहस्थानाम् हि सुश्रोणि न अतिथेः विद्यते परम्

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=1,n=s
व्रतम् व्रत pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
सदा सदा pos=i
हृदि हृद् pos=n,g=n,c=7,n=s
सम्परिवर्तते सम्परिवृत् pos=v,p=3,n=s,l=lat
गृहस्थानाम् गृहस्थ pos=n,g=m,c=6,n=p
हि हि pos=i
सुश्रोणि सुश्रोणी pos=n,g=f,c=8,n=s
pos=i
अतिथेः अतिथि pos=n,g=m,c=6,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
परम् पर pos=n,g=n,c=1,n=s