Original

येन येन च तुष्येत नित्यमेव त्वयातिथिः ।अप्यात्मनः प्रदानेन न ते कार्या विचारणा ॥ ४२ ॥

Segmented

येन येन च तुष्येत नित्यम् एव त्वया अतिथिः अपि आत्मनः प्रदानेन न ते कार्या विचारणा

Analysis

Word Lemma Parse
येन यद् pos=n,g=n,c=3,n=s
येन यद् pos=n,g=n,c=3,n=s
pos=i
तुष्येत तुष् pos=v,p=3,n=s,l=vidhilin
नित्यम् नित्यम् pos=i
एव एव pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
अतिथिः अतिथि pos=n,g=m,c=1,n=s
अपि अपि pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
प्रदानेन प्रदान pos=n,g=n,c=3,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
कार्या कृ pos=va,g=f,c=1,n=s,f=krtya
विचारणा विचारणा pos=n,g=f,c=1,n=s