Original

भीष्म उवाच ।अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।यथा मृत्युर्गृहस्थेन धर्ममाश्रित्य निर्जितः ॥ ४ ॥

Segmented

भीष्म उवाच अत्र अपि उदाहरन्ति इमम् इतिहासम् पुरातनम् यथा मृत्युः गृहस्थेन धर्मम् आश्रित्य निर्जितः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अत्र अत्र pos=i
अपि अपि pos=i
उदाहरन्ति उदाहृ pos=v,p=3,n=p,l=lat
इमम् इदम् pos=n,g=m,c=2,n=s
इतिहासम् इतिहास pos=n,g=m,c=2,n=s
पुरातनम् पुरातन pos=a,g=m,c=2,n=s
यथा यथा pos=i
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
गृहस्थेन गृहस्थ pos=n,g=m,c=3,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
आश्रित्य आश्रि pos=vi
निर्जितः निर्जि pos=va,g=m,c=1,n=s,f=part