Original

स गृहस्थाश्रमरतस्तया सह सुदर्शनः ।कुरुक्षेत्रेऽवसद्राजन्नोघवत्या समन्वितः ॥ ३९ ॥

Segmented

स गृहस्थ-आश्रम-रतः तया सह सुदर्शनः कुरुक्षेत्रे ऽवसद् राजन्न् ओघवत्या समन्वितः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
गृहस्थ गृहस्थ pos=n,comp=y
आश्रम आश्रम pos=n,comp=y
रतः रम् pos=va,g=m,c=1,n=s,f=part
तया तद् pos=n,g=f,c=3,n=s
सह सह pos=i
सुदर्शनः सुदर्शन pos=n,g=m,c=1,n=s
कुरुक्षेत्रे कुरुक्षेत्र pos=n,g=n,c=7,n=s
ऽवसद् वस् pos=v,p=3,n=s,l=lan
राजन्न् राजन् pos=n,g=m,c=8,n=s
ओघवत्या ओघवती pos=n,g=f,c=3,n=s
समन्वितः समन्वित pos=a,g=m,c=1,n=s