Original

तामोघवान्ददौ तस्मै स्वयमोघवतीं सुताम् ।सुदर्शनाय विदुषे भार्यार्थे देवरूपिणीम् ॥ ३८ ॥

Segmented

ताम् ओघवान् ददौ तस्मै स्वयम् ओघवतीम् सुताम् सुदर्शनाय विदुषे भार्या-अर्थे देव-रूपिणीम्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
ओघवान् ओघवन्त् pos=n,g=m,c=1,n=s
ददौ दा pos=v,p=3,n=s,l=lit
तस्मै तद् pos=n,g=m,c=4,n=s
स्वयम् स्वयम् pos=i
ओघवतीम् ओघवती pos=n,g=f,c=2,n=s
सुताम् सुता pos=n,g=f,c=2,n=s
सुदर्शनाय सुदर्शन pos=n,g=m,c=4,n=s
विदुषे विद्वस् pos=a,g=m,c=4,n=s
भार्या भार्या pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
देव देव pos=n,comp=y
रूपिणीम् रूपिन् pos=a,g=f,c=2,n=s