Original

अथौघवान्नाम नृपो नृगस्यासीत्पितामहः ।तस्याप्योघवती कन्या पुत्रश्चौघरथोऽभवत् ॥ ३७ ॥

Segmented

अथ ओघवन्त् नाम नृपो नृगस्य आसीत् पितामहः तस्य अपि ओघवती कन्या पुत्रः च ओघरथः ऽभवत्

Analysis

Word Lemma Parse
अथ अथ pos=i
ओघवन्त् ओघवन्त् pos=n,g=m,c=1,n=s
नाम नाम pos=i
नृपो नृप pos=n,g=m,c=1,n=s
नृगस्य नृग pos=n,g=m,c=6,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
पितामहः पितामह pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अपि अपि pos=i
ओघवती ओघवती pos=n,g=f,c=1,n=s
कन्या कन्या pos=n,g=f,c=1,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
pos=i
ओघरथः ओघरथ pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan