Original

तस्यां समभवत्पुत्रो नाम्नाग्नेयः सुदर्शनः ।शिशुरेवाध्यगात्सर्वं स च ब्रह्म सनातनम् ॥ ३६ ॥

Segmented

तस्याम् समभवत् पुत्रो नाम्ना आग्नेयः सुदर्शनः शिशुः एव अध्यगात् सर्वम् स च ब्रह्म सनातनम्

Analysis

Word Lemma Parse
तस्याम् तद् pos=n,g=f,c=7,n=s
समभवत् सम्भू pos=v,p=3,n=s,l=lan
पुत्रो पुत्र pos=n,g=m,c=1,n=s
नाम्ना नामन् pos=n,g=n,c=3,n=s
आग्नेयः आग्नेय pos=n,g=m,c=1,n=s
सुदर्शनः सुदर्शन pos=n,g=m,c=1,n=s
शिशुः शिशु pos=n,g=m,c=1,n=s
एव एव pos=i
अध्यगात् अधिगा pos=v,p=3,n=s,l=lun
सर्वम् सर्व pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
ब्रह्म ब्रह्मन् pos=n,g=n,c=2,n=s
सनातनम् सनातन pos=a,g=n,c=2,n=s