Original

तस्या रूपेण शीलेन कुलेन वपुषा श्रिया ।अभवत्प्रीतिमानग्निर्गर्भं तस्यां समादधे ॥ ३५ ॥

Segmented

तस्या रूपेण शीलेन कुलेन वपुषा श्रिया अभवत् प्रीतिमान् अग्निः गर्भम् तस्याम् समादधे

Analysis

Word Lemma Parse
तस्या तद् pos=n,g=f,c=6,n=s
रूपेण रूप pos=n,g=n,c=3,n=s
शीलेन शील pos=n,g=n,c=3,n=s
कुलेन कुल pos=n,g=n,c=3,n=s
वपुषा वपुस् pos=n,g=n,c=3,n=s
श्रिया श्री pos=n,g=f,c=3,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
प्रीतिमान् प्रीतिमत् pos=a,g=m,c=1,n=s
अग्निः अग्नि pos=n,g=m,c=1,n=s
गर्भम् गर्भ pos=n,g=m,c=2,n=s
तस्याम् तद् pos=n,g=f,c=7,n=s
समादधे समाधा pos=v,p=3,n=s,l=lit