Original

प्रतिजग्राह चाग्निस्तां राजपुत्रीं सुदर्शनाम् ।विधिना वेददृष्टेन वसोर्धारामिवाध्वरे ॥ ३४ ॥

Segmented

प्रतिजग्राह च अग्निः ताम् राज-पुत्रीम् सुदर्शनाम् विधिना वेद-दृष्टेन वसोः धाराम् इव अध्वरे

Analysis

Word Lemma Parse
प्रतिजग्राह प्रतिग्रह् pos=v,p=3,n=s,l=lit
pos=i
अग्निः अग्नि pos=n,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
राज राजन् pos=n,comp=y
पुत्रीम् पुत्री pos=n,g=f,c=2,n=s
सुदर्शनाम् सुदर्शना pos=n,g=f,c=2,n=s
विधिना विधि pos=n,g=m,c=3,n=s
वेद वेद pos=n,comp=y
दृष्टेन दृश् pos=va,g=m,c=3,n=s,f=part
वसोः वसु pos=n,g=m,c=6,n=s
धाराम् धारा pos=n,g=f,c=2,n=s
इव इव pos=i
अध्वरे अध्वर pos=n,g=m,c=7,n=s