Original

ततः सांनिध्यमध्यापि माहिष्मत्यां विभावसोः ।दृष्टं हि सहदेवेन दिशो विजयता तदा ॥ ३२ ॥

Segmented

ततः सांनिध्यम् अध्यापि माहिष्मत्याम् दृष्टम् हि सहदेवेन दिशो विजयता तदा

Analysis

Word Lemma Parse
ततः ततस् pos=i
सांनिध्यम् सांनिध्य pos=n,g=n,c=1,n=s
अध्यापि माहिष्मती pos=n,g=f,c=7,n=s
माहिष्मत्याम् विभावसु pos=n,g=m,c=6,n=s
दृष्टम् दृश् pos=va,g=n,c=1,n=s,f=part
हि हि pos=i
सहदेवेन सहदेव pos=n,g=m,c=3,n=s
दिशो दिश् pos=n,g=f,c=2,n=p
विजयता विजि pos=va,g=m,c=3,n=s,f=part
तदा तदा pos=i