Original

प्रायाचत नृपः शुल्कं भगवन्तं विभावसुम् ।नित्यं सांनिध्यमिह ते चित्रभानो भवेदिति ।तमाह भगवानग्निरेवमस्त्विति पार्थिवम् ॥ ३१ ॥

Segmented

प्रायाचत नृपः शुल्कम् भगवन्तम् विभावसुम् नित्यम् सांनिध्यम् इह ते चित्रभानो भवेद् इति तम् आह भगवान् अग्निः एवम् अस्तु इति पार्थिवम्

Analysis

Word Lemma Parse
प्रायाचत प्रयाच् pos=v,p=3,n=s,l=lan
नृपः नृप pos=n,g=m,c=1,n=s
शुल्कम् शुल्क pos=n,g=n,c=2,n=s
भगवन्तम् भगवत् pos=a,g=m,c=2,n=s
विभावसुम् विभावसु pos=n,g=m,c=2,n=s
नित्यम् नित्यम् pos=i
सांनिध्यम् सांनिध्य pos=n,g=n,c=1,n=s
इह इह pos=i
ते त्वद् pos=n,g=,c=6,n=s
चित्रभानो चित्रभानु pos=n,g=m,c=8,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
तम् तद् pos=n,g=m,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
भगवान् भगवत् pos=a,g=m,c=1,n=s
अग्निः अग्नि pos=n,g=m,c=1,n=s
एवम् एवम् pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
इति इति pos=i
पार्थिवम् पार्थिव pos=n,g=m,c=2,n=s