Original

ततः स राजा तच्छ्रुत्वा वचनं ब्रह्मवादिनाम् ।अवाप्य परमं हर्षं तथेति प्राह बुद्धिमान् ॥ ३० ॥

Segmented

ततः स राजा तत् श्रुत्वा वचनम् ब्रह्म-वादिनाम् अवाप्य परमम् हर्षम् तथा इति प्राह बुद्धिमान्

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
वचनम् वचन pos=n,g=n,c=2,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
वादिनाम् वादिन् pos=a,g=m,c=6,n=p
अवाप्य अवाप् pos=vi
परमम् परम pos=a,g=m,c=2,n=s
हर्षम् हर्ष pos=n,g=m,c=2,n=s
तथा तथा pos=i
इति इति pos=i
प्राह प्राह् pos=v,p=3,n=s,l=lit
बुद्धिमान् बुद्धिमत् pos=a,g=m,c=1,n=s