Original

केन मृत्युर्गृहस्थेन धर्ममाश्रित्य निर्जितः ।इत्येतत्सर्वमाचक्ष्व तत्त्वेन मम पार्थिव ॥ ३ ॥

Segmented

केन मृत्युः गृहस्थेन धर्मम् आश्रित्य निर्जितः इति एतत् सर्वम् आचक्ष्व तत्त्वेन मम पार्थिव

Analysis

Word Lemma Parse
केन pos=n,g=m,c=3,n=s
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
गृहस्थेन गृहस्थ pos=n,g=m,c=3,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
आश्रित्य आश्रि pos=vi
निर्जितः निर्जि pos=va,g=m,c=1,n=s,f=part
इति इति pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
तत्त्वेन तत्त्व pos=n,g=n,c=3,n=s
मम मद् pos=n,g=,c=6,n=s
पार्थिव पार्थिव pos=n,g=m,c=8,n=s