Original

ततस्ते काल्यमुत्थाय तस्मै राज्ञे न्यवेदयन् ।ब्राह्मणा विस्मिताः सर्वे यदुक्तं चित्रभानुना ॥ २९ ॥

Segmented

ततस् ते काल्यम् उत्थाय तस्मै राज्ञे न्यवेदयन् ब्राह्मणा विस्मिताः सर्वे यद् उक्तम् चित्रभानुना

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
काल्यम् काल्यम् pos=i
उत्थाय उत्था pos=vi
तस्मै तद् pos=n,g=m,c=4,n=s
राज्ञे राजन् pos=n,g=m,c=4,n=s
न्यवेदयन् निवेदय् pos=v,p=3,n=p,l=lan
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
विस्मिताः विस्मि pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
यद् यद् pos=n,g=n,c=1,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
चित्रभानुना चित्रभानु pos=n,g=m,c=3,n=s