Original

तान्दर्शयामास तदा भगवान्हव्यवाहनः ।स्वं रूपं दीप्तिमत्कृत्वा शरदर्कसमद्युतिः ॥ २७ ॥

Segmented

तान् दर्शयामास तदा भगवान् हव्यवाहनः स्वम् रूपम् दीप्तिमत् कृत्वा शरद्-अर्क-सम-द्युतिः

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
दर्शयामास दर्शय् pos=v,p=3,n=s,l=lit
तदा तदा pos=i
भगवान् भगवत् pos=a,g=m,c=1,n=s
हव्यवाहनः हव्यवाहन pos=n,g=m,c=1,n=s
स्वम् स्व pos=a,g=n,c=2,n=s
रूपम् रूप pos=n,g=n,c=2,n=s
दीप्तिमत् दीप्तिमत् pos=a,g=n,c=2,n=s
कृत्वा कृ pos=vi
शरद् शरद् pos=n,comp=y
अर्क अर्क pos=n,comp=y
सम सम pos=n,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s