Original

एतद्राज्ञो वचः श्रुत्वा विप्रास्ते भरतर्षभ ।नियता वाग्यताश्चैव पावकं शरणं ययुः ॥ २६ ॥

Segmented

एतद् राज्ञो वचः श्रुत्वा विप्राः ते भरत-ऋषभ नियता वाग्यताः च एव पावकम् शरणम् ययुः

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=2,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
विप्राः विप्र pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
नियता नियम् pos=va,g=m,c=1,n=p,f=part
वाग्यताः वाग्यत pos=a,g=m,c=1,n=p
pos=i
एव एव pos=i
पावकम् पावक pos=n,g=m,c=2,n=s
शरणम् शरण pos=n,g=n,c=2,n=s
ययुः या pos=v,p=3,n=p,l=lit