Original

न ह्यल्पं दुष्कृतं नोऽस्ति येनाग्निर्नाशमागतः ।भवतां वाथ वा मह्यं तत्त्वेनैतद्विमृश्यताम् ॥ २५ ॥

Segmented

न हि अल्पम् दुष्कृतम् नो ऽस्ति येन अग्निः नाशम् आगतः भवताम् वा अथ वा मह्यम् तत्त्वेन एतत् विमृश्यताम्

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
अल्पम् अल्प pos=a,g=n,c=1,n=s
दुष्कृतम् दुष्कृत pos=n,g=n,c=1,n=s
नो मद् pos=n,g=,c=6,n=p
ऽस्ति अस् pos=v,p=3,n=s,l=lat
येन यद् pos=n,g=n,c=3,n=s
अग्निः अग्नि pos=n,g=m,c=1,n=s
नाशम् नाश pos=n,g=m,c=2,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
भवताम् भवत् pos=a,g=m,c=6,n=p
वा वा pos=i
अथ अथ pos=i
वा वा pos=i
मह्यम् मद् pos=n,g=,c=4,n=s
तत्त्वेन तत्त्व pos=n,g=n,c=3,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
विमृश्यताम् विमृश् pos=v,p=3,n=s,l=lot