Original

दुष्कृतं मम किं नु स्याद्भवतां वा द्विजर्षभाः ।येन नाशं जगामाग्निः कृतं कुपुरुषेष्विव ॥ २४ ॥

Segmented

दुष्कृतम् मम किम् नु स्याद् भवताम् वा द्विजर्षभाः येन नाशम् जगाम अग्निः कृतम् कुपुरुषेषु इव

Analysis

Word Lemma Parse
दुष्कृतम् दुष्कृत pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
भवताम् भवत् pos=a,g=m,c=6,n=p
वा वा pos=i
द्विजर्षभाः द्विजर्षभ pos=n,g=m,c=8,n=p
येन यद् pos=n,g=n,c=3,n=s
नाशम् नाश pos=n,g=m,c=2,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
अग्निः अग्नि pos=n,g=m,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
कुपुरुषेषु कुपुरुष pos=n,g=m,c=7,n=p
इव इव pos=i