Original

ततोऽस्य वितते यज्ञे नष्टोऽभूद्धव्यवाहनः ।ततो दुर्योधनो राजा वाक्यमाहर्त्विजस्तदा ॥ २३ ॥

Segmented

ततो ऽस्य वितते यज्ञे नष्टो अभूत् हव्यवाहनः ततो दुर्योधनो राजा वाक्यम् आह ऋत्विजः तदा

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽस्य इदम् pos=n,g=m,c=6,n=s
वितते वितन् pos=va,g=m,c=7,n=s,f=part
यज्ञे यज्ञ pos=n,g=m,c=7,n=s
नष्टो नश् pos=va,g=m,c=1,n=s,f=part
अभूत् भू pos=v,p=3,n=s,l=lun
हव्यवाहनः हव्यवाहन pos=n,g=m,c=1,n=s
ततो ततस् pos=i
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
ऋत्विजः ऋत्विज् pos=n,g=m,c=2,n=p
तदा तदा pos=i