Original

दरिद्रश्चासवर्णश्च ममायमिति पार्थिवः ।न दित्सति सुतां तस्मै तां विप्राय सुदर्शनाम् ॥ २२ ॥

Segmented

दरिद्रः च असवर्णः च मे अयम् इति पार्थिवः न दित्सति सुताम् तस्मै ताम् विप्राय सुदर्शनाम्

Analysis

Word Lemma Parse
दरिद्रः दरिद्र pos=a,g=m,c=1,n=s
pos=i
असवर्णः असवर्ण pos=a,g=m,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
इति इति pos=i
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s
pos=i
दित्सति दित्स् pos=v,p=3,n=s,l=lat
सुताम् सुता pos=n,g=f,c=2,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
ताम् तद् pos=n,g=f,c=2,n=s
विप्राय विप्र pos=n,g=m,c=4,n=s
सुदर्शनाम् सुदर्शना pos=n,g=f,c=2,n=s