Original

तामग्निश्चकमे साक्षाद्राजकन्यां सुदर्शनाम् ।भूत्वा च ब्राह्मणः साक्षाद्वरयामास तं नृपम् ॥ २१ ॥

Segmented

ताम् अग्निः चकमे साक्षाद् राज-कन्याम् सुदर्शनाम् भूत्वा च ब्राह्मणः साक्षाद् वरयामास तम् नृपम्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
अग्निः अग्नि pos=n,g=m,c=1,n=s
चकमे कम् pos=v,p=3,n=s,l=lit
साक्षाद् साक्षात् pos=i
राज राजन् pos=n,comp=y
कन्याम् कन्या pos=n,g=f,c=2,n=s
सुदर्शनाम् सुदर्शना pos=n,g=f,c=2,n=s
भूत्वा भू pos=vi
pos=i
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
साक्षाद् साक्षात् pos=i
वरयामास वरय् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
नृपम् नृप pos=n,g=m,c=2,n=s