Original

सुदक्षिणो मधुरवागनसूयुर्जितेन्द्रियः ।धर्मात्मा चानृशंसश्च विक्रान्तोऽथाविकत्थनः ॥ १६ ॥

Segmented

सु दक्षिणः मधुर-वाच् अनसूयुः जित-इन्द्रियः धर्म-आत्मा च अनृशंसः च विक्रान्तो अथ अविकत्थनः

Analysis

Word Lemma Parse
सु सु pos=i
दक्षिणः दक्षिणा pos=n,g=m,c=1,n=s
मधुर मधुर pos=a,comp=y
वाच् वाच् pos=n,g=m,c=1,n=s
अनसूयुः अनसूयु pos=a,g=m,c=1,n=s
जित जि pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
pos=i
अनृशंसः अनृशंस pos=a,g=m,c=1,n=s
pos=i
विक्रान्तो विक्रम् pos=va,g=m,c=1,n=s,f=part
अथ अथ pos=i
अविकत्थनः अविकत्थन pos=a,g=m,c=1,n=s