Original

न तस्य विषये चाभूत्कृपणो नापि दुर्गतः ।व्याधितो वा कृशो वापि तस्मिन्नाभून्नरः क्वचित् ॥ १५ ॥

Segmented

न तस्य विषये च अभूत् कृपणो न अपि दुर्गतः व्याधितो वा कृशो वा अपि तस्मिन् न अभूत् नरः क्वचित्

Analysis

Word Lemma Parse
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
विषये विषय pos=n,g=m,c=7,n=s
pos=i
अभूत् भू pos=v,p=3,n=s,l=lun
कृपणो कृपण pos=a,g=m,c=1,n=s
pos=i
अपि अपि pos=i
दुर्गतः दुर्गत pos=a,g=m,c=1,n=s
व्याधितो व्याधित pos=a,g=m,c=1,n=s
वा वा pos=i
कृशो कृश pos=a,g=m,c=1,n=s
वा वा pos=i
अपि अपि pos=i
तस्मिन् तद् pos=n,g=m,c=7,n=s
pos=i
अभूत् भू pos=v,p=3,n=s,l=lun
नरः नर pos=n,g=m,c=1,n=s
क्वचित् क्वचिद् pos=i