Original

रत्नैर्धनैश्च पशुभिः सस्यैश्चापि पृथग्विधैः ।नगरं विषयश्चास्य प्रतिपूर्णं तदाभवत् ॥ १४ ॥

Segmented

रत्नैः धनैः च पशुभिः सस्यैः च अपि पृथग्विधैः नगरम् विषयः च अस्य प्रतिपूर्णम् तदा भवत्

Analysis

Word Lemma Parse
रत्नैः रत्न pos=n,g=n,c=3,n=p
धनैः धन pos=n,g=n,c=3,n=p
pos=i
पशुभिः पशु pos=n,g=m,c=3,n=p
सस्यैः सस्य pos=n,g=n,c=3,n=p
pos=i
अपि अपि pos=i
पृथग्विधैः पृथग्विध pos=a,g=n,c=3,n=p
नगरम् नगर pos=n,g=n,c=1,n=s
विषयः विषय pos=n,g=m,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
प्रतिपूर्णम् प्रतिपृ pos=va,g=n,c=1,n=s,f=part
तदा तदा pos=i
भवत् भू pos=v,p=3,n=s,l=lan