Original

तस्येन्द्रसमवीर्यस्य संग्रामेष्वनिवर्तिनः ।विषयश्च प्रभावश्च तुल्यमेवाभ्यवर्तत ॥ १३ ॥

Segmented

तस्य इन्द्र-सम-वीर्यस्य संग्रामेषु अनिवर्तिनः विषयः च प्रभावः च तुल्यम् एव अभ्यवर्तत

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
इन्द्र इन्द्र pos=n,comp=y
सम सम pos=n,comp=y
वीर्यस्य वीर्य pos=n,g=m,c=6,n=s
संग्रामेषु संग्राम pos=n,g=m,c=7,n=p
अनिवर्तिनः अनिवर्तिन् pos=a,g=m,c=6,n=s
विषयः विषय pos=n,g=m,c=1,n=s
pos=i
प्रभावः प्रभाव pos=n,g=m,c=1,n=s
pos=i
तुल्यम् तुल्य pos=a,g=n,c=1,n=s
एव एव pos=i
अभ्यवर्तत अभिवृत् pos=v,p=3,n=s,l=lan