Original

दुर्जयस्येन्द्रवपुषः पुत्रोऽग्निसदृशद्युतिः ।दुर्योधनो नाम महान्राजासीद्राजसत्तम ॥ १२ ॥

Segmented

दुर्जयस्य इन्द्र-वपुषः पुत्रो अग्नि-सदृश-द्युतिः दुर्योधनो नाम महान् राजा आसीत् राज-सत्तम

Analysis

Word Lemma Parse
दुर्जयस्य दुर्जय pos=n,g=m,c=6,n=s
इन्द्र इन्द्र pos=n,comp=y
वपुषः वपुस् pos=n,g=m,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
अग्नि अग्नि pos=n,comp=y
सदृश सदृश pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
नाम नाम pos=i
महान् महत् pos=a,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
राज राजन् pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s