Original

सुवीरस्य तु पुत्रोऽभूत्सर्वसंग्रामदुर्जयः ।दुर्जयेत्यभिविख्यातः सर्वशास्त्रविशारदः ॥ ११ ॥

Segmented

सुवीरस्य तु पुत्रो ऽभूत् सर्व-संग्राम-दुर्जयः दुर्जय-इति अभिविख्या सर्व-शास्त्र-विशारदः

Analysis

Word Lemma Parse
सुवीरस्य सुवीर pos=n,g=n,c=6,n=s
तु तु pos=i
पुत्रो पुत्र pos=n,g=m,c=1,n=s
ऽभूत् भू pos=v,p=3,n=s,l=lun
सर्व सर्व pos=n,comp=y
संग्राम संग्राम pos=n,comp=y
दुर्जयः दुर्जय pos=a,g=m,c=1,n=s
दुर्जय दुर्जय pos=n,comp=y
इति इति pos=i
अभिविख्या अभिविख्या pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
शास्त्र शास्त्र pos=n,comp=y
विशारदः विशारद pos=a,g=m,c=1,n=s