Original

पुत्रो द्युतिमतस्त्वासीत्सुवीरो नाम पार्थिवः ।धर्मात्मा कोशवांश्चापि देवराज इवापरः ॥ १० ॥

Segmented

पुत्रो द्युतिमन्त् तु आसीत् सुवीरो नाम पार्थिवः धर्म-आत्मा कोशवत् च अपि देवराज इव अपरः

Analysis

Word Lemma Parse
पुत्रो पुत्र pos=n,g=m,c=1,n=s
द्युतिमन्त् द्युतिमन्त् pos=n,g=m,c=6,n=s
तु तु pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
सुवीरो सुवीर pos=n,g=m,c=1,n=s
नाम नाम pos=i
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
कोशवत् कोशवत् pos=a,g=m,c=1,n=s
pos=i
अपि अपि pos=i
देवराज देवराज pos=n,g=m,c=1,n=s
इव इव pos=i
अपरः अपर pos=n,g=m,c=1,n=s